SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 42 APPENDIX C. यचेहानाभोगान्मतिमान्द्याद्धौतरथा लिखितमास्ते । तत्परिमृजन्तु सुजनाः परोपकारैककृतमनमः ॥ ४ ॥ तुङ्गः क्षमादुदितामुतभूरिसत्त्वः शैली स्थितिं शचिमचिन्त्यरुचिं विधानः । उद्दामधाममहिमा भुवि वन्द्यपादः श्रीचन्द्रगच्छ उदयाद्रिरिवास्ति शस्तः ॥ १ ॥ आच्छन्नमीनकेतुस्तममामवसायहेतुरभ्युदितः । रविरिव निस्तारकरुचिरेतस्मिन्नभयदेवविभुः ॥ २ ॥ जगतौह दक्षिणाशाजुषापि विहितोत्तरोदयेन भृशम् । वादमहार्णवमुत्तौर्य विश्वमाविष्कृतं येन ॥ ३ ॥ मयातीतगुणौघभाखदुदयोल्लामौ कवीनां मुदे तन्वानः सदलं खरूपममलं दोषागमस्य विषन् । तच्छिष्यस्तु धनेश्वरप्रभुरभूद्भव्यालिभिः सेवितों लोके ऽस्मिन्नयरागसंगसुभगः पद्मायमानो ऽपि यः ॥ ४॥ जातावजैः पुरस्तादनु विहितहसैरन्वगात्तैरु डंकैः पश्चाद्दत्तावधानः पुनरुभयविधानामुखत्वं दधानः । श्राशङ्काः शङ्कुवद्भिस्तदनु च परतो विस्मयस्मेरितारख्यः यंदाचो वादिवृन्दैरथ नृपतिममैः काश्रिताः शिक्षिताच ॥५॥ (1) यस्याहरत्यांसमभृद्भुजिक्रिया मोचन्तु गुल्फदयसं शरीरे। गौर्वाणवृन्दोतितवर्णवादः ततः स जातो ऽजितसिंहसूरिः ॥ ६ ॥ (१)
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy