________________
APPENDIX C.
टौ. च।
कतिः क्रिया प्रस्तावान्जम्बूदीपममामप्रकरणरुपा मिताम्बराचार्यस्य श्वेताम्बरगुरोर्महाकवेरनेकतत्त्वार्थप्रशमरत्यादिप्रवचनमङ्गहकारस्य यदूचिरे विपश्चिनिचयनिश्चितांचितचरणाः श्रीचौलुक्यचूडाचन्द्रार्चितचरणः श्री हेमचन्द्रसूरयः श्रीसिद्धहेमचन्द्रनादि खोपज्ञशब्दानुशासने “उपोमाखाति संग्रहौतारः' (II. 2. 39 ) इति तथा महावैयाकरणस्य उमास्वातिवाचकस्थति मान्वयमग्टहीतनामधेयस्य तथा चास्य संग्रहकारस्योमा माता खातिः पिता तत्सम्बन्धादुमाखातिः वाचकः पूर्वधरः यत्प्रज्ञापनाटीका वाचकाः पूर्व विदः । इत्याचार्यश्रीविजयसिंहविहिता विनेयजनहिता जम्बूद्वीपसमामटौका समाप्ता ॥
__ जम्बूद्वीपसमासटौका समाप्ता ॥ क्वचिज्जम्बद्वीपप्रज्ञप्तिमथ कुत्रापि करणौँ क्वचिज्जौवाभिज (१) क्वचिदपि च शास्त्रार्थमपरम् । क्वचिद्दाचा वृत्तिं क्वचिदपि वचो वाच्यविदुषां ममास्थाय व्याख्यामहमिह महार्थे ऽप्यकरवम् ॥ १ ॥ अविस्पष्टा सूत्रप्रतिकृतिरियं मन्मतिरपि खयं ग्राम्यो वामो ऽप्यहह कथमास्थयमपि मे । क्रियासिद्धौ हेतुः प्रणयिजनताकल्पलतिका प्रशस्तिः श्रौपार्श्वप्रभुचरणयोः किन्तु वितता ॥ २ ॥ श्रीविक्रमतः क्रमतः समासु तौतासु तिथिरविसमासु (1215)। विहिता माहारग्टहे शरदीयं चारु पनिपुरि ॥ ३ ॥