________________
40
APPENDIX C.
नेयार्थैरतिफल्गु भिश्च वचनेः किं च भ्रमं कुर्वते भिय्याणामिति शास्त्रविप्लवकराः प्रायः कुटोकाकृतः ॥५॥
संत्यज्य विस्तरमपास्य तथालजालमत्यर्थमर्थमवगम्य यथावबोधम् । पातश्च वाचकवचो विवृतिर्मयेयमास्तन्यते ऽबुधजनप्रतिबोधनार्थम् ॥ ८ ॥
तार्यचर्याचरणोरुचातरौं निर्विघ्नविघ्नौघविघातसुन्दरीम् । नमस्कियामाहितमंगलक्रियां
श्रीमानुमाखातिरुवाच वाचकः ॥ ७ ॥ यथा । मू० प्रा० । ___ सर्वजननयनकान्नं नखलेखाविस्तदौधितिवितानम् ।
पादयुगचन्द्रमण्डलमभिरक्षतु नः सदा जैनम् ॥ १ ॥ मू० च
इति जम्बद्वीपसमासे चतुर्थमाजिक समाप्तम् ॥ कृतिः सिताम्बराचार्यस्य महाकवेस्माखा तिवाचकस्येति ।