________________
APPENDIX C.
जम्बूदीपममास सटीक मू० उमास्वाति टौ० विजयसिंह
टौ० श्र०
|| TT ||
नमो वीतरागाय ।
श्रीमद्मपार्श्वप्रभुपादपद्म
मानम्य वाचामधिदेवतां च ।
द्वौपोदधिक्षेत्रसमासमस्मि
श्रीवाचकौयं विवृणोमि किंचित् ॥ १ ॥
क्व वाचकवचोवाच्यं क्व वाक्कल्पः किलेदृशः ।
यत्सत्यं चुलकेनास्मि मोहान्मित्सुर्महोदधिम् ॥ २ ॥ यदि वा किमेतया चिन्तयापि मे । यतः ।
39
मुदितकौशिकसन्मुनिनायकः
कुवलयप्रतिबोधविधायकः ।
मम निरस्ततमा जिनचन्द्रमा
वितनुते वदतां द्युतिमान्द्रमाम् || ३ || वाक्यं कुत्रापि जैवाभिगममनुसरन् क्वापि तद्वृत्तिवाचम् जम्बूदीपज्ञपां च क्वचिदथ करण कुत्रचिच्चानुकुर्वन् । तुल्यार्थं जैनभद्रं विवृतिपदयुतं शास्त्रमुद्दौक्षमाणः प्रायो ऽन्यग्रन्थदृट्या विवृतिमहमिमां प्रस्तुवे मुग्धबुद्धिः ॥ ४ ॥
किं च ।
यद्दुर्बोधमतीव तद्विजहति व्यक्तार्थमित्युक्तितो
व्यक्तार्थं तु विवृण्वते हि बहुधा रूपप्रसिड्यादिभिः ।