________________
[अ०६ । सू० २३ । ]
नवमोऽध्यायः ।
पानोपकरणदिषु भवति। व्युत्सर्गः प्रितिस्थापनमित्यनर्थान्तरम्। एषो ऽप्यनेषणीयानपानोपकरणादिवशनीयाविवेकेषु च भवति। तपो बाह्यमनशनादि प्रकोण चानेकविधं चन्द्रप्रतिमादि। छेदो ऽपवर्तनमपहार इत्यनर्थान्तरम् । 5 स प्रव्रज्या दिवसापक्षमाससंवत्सराणामन्यतमेषां भवति । परिहारो मासिकादिः। उपस्थापनं पुनर्दोक्षणं पुनश्चरणं पुनर्ब्रतारोपणमित्यनर्थान्तरम् । तदेतनवविधं प्रायश्चित्तं देशं कालं शक्ति संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां
च प्राप्य विशड्यर्थं यथाई दीयते चाचर्यते पाच । चितौ संज्ञान10 विशुयोर्धातः तस्य चित्तमिति भवति **निष्टान्तमौणदिकं च ।।
एवमेभिरालोचनादिभिः कृच्छ्रस्तपोविशेषैर्जनिताप्रमादः तं व्यतिक्रमं प्रायश्चेतयति चेतयंश्च न पुनराचरतीति। ततः प्रायश्चित्तम् । अपराधो वा प्रायस्तेन विशुध्यत इति । अतश्च
प्रायश्चित्तमिति ॥ 15 ज्ञानदर्शनचारिचोपचाराः ॥२३॥
विनयश्चतुर्भेदः। तद्यथा। ज्ञानविनयः दर्शनविनयः चारित्रविनयः उपचारविनयः । तत्र ज्ञानविनयः पञ्चविधः
* C संभक्तानपानोपरि धिगय्यादिषु। * SD अशकनीय। || C प्रव्रज्यादिवसादिपक्ष । ** D निटातम्।
+ SD प्रतिष्ठापनम् ।
8 D प्रकीर्णकं वा। पाच चर्यवे च। ++ CD add इति।
१ S प्रायः शब्देन वापराधो ऽभिधीयते । तेनालोचनादिना।
26