________________
२०२
तत्वाधीधिगमसूत्रम्। [। सू० ।।]
मतिज्ञानादिः। दर्शनविनयः एकविध एव सम्यग्दर्शनविनयः । चारिचविनयः पञ्चविधः सामायिकविनयादिः। श्रापचारिकविनयो ऽनेकविधः सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेश्वभ्युत्थानासनप्रदानवन्दनानुगमादिः । विनीयते तेन तस्मिन्वा विनयः ।
श्राचार्योपाध्यायतपस्विशैक्षकांग्लानगणकुलसङ्घसाधुसमनोज्ञानाम् ॥२४॥
वैयावृत्त्यं दशविधं। तद्यथा। प्राचार्यवैयावृत्त्यं उपाध्यायवैयावृत्त्यं तपखिवैयावृत्त्यं शैक्षकवैयावृत्त्यं ग्लानवैयावृत्त्यं कुलवैयावृत्त्यं गणवैयावृत्त्यं सवैयावृत्त्यं साधुवैयावृत्त्यं समनोज्ञ- 10 वैयावृत्त्यमिति । व्यावृत्तभावो वैयावृत्त्या व्यावृत्तकर्म चा। तत्राचार्यः पूर्वोक्तः पञ्चविधः । प्राचारगोचरविनयं स्वाध्यायं वाचा*र्यादनु तस्मादुपाधीयत इत्युपाध्यायः । सङ्ग्रहोपग्रहानुग्रहार्थं चिोपाधीयते सङ्घहादौन्वास्योपाध्येतीत्युपाध्यायः। विसङ्कहो निर्यन्थ प्राचार्योपाध्यायसङ्ग्रहः । त्रिसङ्ग्रहा 15 निर्यन्थौ श्राचार्योपाध्यायप्रवर्तिनौसङ्ग्रहा। प्रवर्तिनौ दिगाचार्यण व्याख्याता। हिताय प्रवर्तते प्रवर्तयति चेति प्रवर्तिनौ । * D अनुगमानादिः।
+ D वेनास्मिन्वेति विनयः । * D शिक्षक। || C adds इनि।
[C व्यातकर्म वा। ** D चाचार्यादनु K पञ्चाचार्यादनु। D चोपधीयते । १ S सेव्यते ।
२ स्मरति ।
8 D omits तद्यथा।