________________
[अ०६ । सू० २५, २६ । ] नवमोऽध्यायः ।
*विकृष्टोग्रतपोयुक्तस्तपखौ। अचिरप्रव्रजितः शिक्षयितव्यः शिक्षः शिक्षामर्हतौति शैक्षो। वा। ग्लानः प्रतीतः। गणः स्थविरमन्ततिसंस्थितिः । कुलमाचार्यसन्ततिसंस्थितिः । भश्चतविधः श्रमणादि। साधवः संयताः। संभोगयुकाः समनोजाः । 5 एषामनपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारादिभिर्धर्मसाधनेरुपग्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गापमर्गेष्वभ्युपपत्तिरित्येतदादि वैयावृत्त्यम् ॥
वाचनाप्रच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥२५॥
खाध्यायः पञ्चविधः । तद्यथा। वाचना प्रच्छन अनुप्रेक्षा 10 पाम्नायः धर्मोपदेश इति। तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं
ग्रन्थार्थयोः। अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाभ्यामः। आम्नायो घोषविशुद्धं परिवर्तन** गुणनं रूपदानमित्यर्थः । अर्थोपदेशो व्याख्यानमनुयोग वर्णनं धर्मोपदेश इत्यनर्थान्तरम् ।
बाह्याभ्यन्तरोपध्योः ॥ २६ ॥
*
+
++
* D विप्रष्ट। + C शिक्ष्यः and शैक्ष्यः D शिष्यः शिक्ष्यामई तौनि शैक्षिक शैक्षो वा । + D श्रवणादिः।
8 C अभ्यवपत्ति, D अभ्यपपत्तिः। || K धर्मोपध्यायाः।
T D प्रच्छना। ** K परिवर्तितम् ।
++ B रूपदानम्। ++ K चनयोगोपवर्णनम्, C अभ्योगो। - -