________________
२०४
तत्त्वाधिगमसूत्रम् । [१०६। सू. २७१।
व्युत्मा द्विविधः बाह्यो ऽभ्यन्तरश्च । तत्र बायो द्वादशरूपकस्यो पधेः । श्रभ्यन्तरः शरीरस्य कषायाणं चेति ॥ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥२७॥
उत्तमसंहननं वज्रर्षभमर्धवानाराचं च। तद्युक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् ॥
आमुहूर्तात् ॥ २८॥ तयानमामुहूर्ताद्भवति परतो न भवति दुर्धानत्वात् ||
आरौद्रधर्मशुक्लानि ॥२६॥ तच्चतुर्विधं भवति। तद्यथा। श्रात रौद्रं धर्मी शक्लमिति । तेषाम्
परे मोक्षहेतू ॥३०॥ तेषां चतुर्णां ध्यानानां परे धर्मशक्ले मोक्षहेतू भवतः पूर्व वार्तरौद्रे संसारहे इति ॥ अत्राह । किमेषां लक्षणमिति । अत्रोच्यते
आर्तममनोज्ञानां सम्प्रयोगे तद्दिप्रयोगाय स्मृति- 15 समन्वाहारः॥३१॥
* D रूपिकस्य। + K वर्षभं नाराचं च, D उत्तमसंहननं चतुर्विधं
वर्षभनाराचं षभनाराचं नाराघमर्षनाराचं च । t D धर्म्य here and hereafter.