________________
[१०६ । सू० ३२-३६ । ] नवमोऽध्यायः ।
२०५
अमनोज्ञानां विषयाणां संप्रयोगे तेषां विप्रयोगार्थं यः स्मृतिसमन्वाहारो भवति तदार्तध्यानमित्याचक्षते । किं चान्यत्
वेदनायाश्च ॥३२॥ वेदनायाश्चामनोज्ञायाः संप्रयोगे तदिप्रयोगाय स्मृतिसम5 न्वाहार प्रातमिति। किं चान्यत्
विपरीतं मनोज्ञानाम् ॥ ३३॥ मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तसंप्रयोगाय* स्मृतिसमन्वाहार वार्तम् । किं चान्यत्
निदानं च ॥ ३४ ॥ __ कामोपहतचित्तानां पुनर्भवविषयसुखग्टद्धानां निदानमानध्यानं भवति। तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३५॥ तदेतदातध्यानमविरतदेशविरतप्रमत्तसंयतानामेव भवति ।
हिंसान्तस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेश15 विरतयोः ॥ ३६॥
__हिंसार्थमनृतवचनार्थं स्तेयार्थं विषयमंरक्षणार्थं च स्मृतिममन्वाहारो रौद्रध्यानी तदविरतदेशविरतयोरेव भवति ।
10
* s perhaps तत्संप्रयोगार्थः, K तदविप्रयोगाय । + D रौद्रं ध्यानम्। ...--+ 6 भवतीतिा