________________
[अ० १० । सू० ७।]
दशमोऽध्यायः ।
च निम्रन्थानां संयमा*नुपालनविशुद्धिस्थान विशेषाणामुत्तरोत्तरप्रतिपत्त्या घटमानो ऽत्यन्तप्रहोणातरौद्रध्यानो धर्मध्यानविजयादवाप्तसमाधिबलः शुक्लध्यानयोश्च पृथक्कैकत्ववितर्कयो
रन्यतरस्मिन्वर्तमानो नानाविधानृद्धिविशेषान्प्राप्नोति । तद्यथा । 5 श्रामभॊषधित्वं विघुडौषधित्वं? सौषधित्वं शापानुग्रहमामर्थ्यजननीमभिव्याहारसिद्धिमौशित्वं॥ वशित्वमवधिज्ञानं शारीरविकराणाङ्गप्राप्तितामणिमानं लघिमानं महिमानमणत्वम्। अणिमा बिमच्छि**ट्रमपि प्रविण्यामौता । लघुवं नाम
लघिमा वायोरपि लघुतरः स्यात् । महत्त्वं महिमा मेरोरपि 10 महत्तरं शरीरं विकुर्वीत। प्राप्ति मिष्ठो ऽङ्गुल्यग्रेण मेरुशिखरभास्करादौनपि स्पृशेत् । प्राकाम्यमप्सु भूमाविव गच्छेत् भूमावविव निमन्जेदुन्मन्जेच्च । जङ्घाचारणत्वं येनाग्निशिखाधूमनौहारावश्यायमेघवारिधारामर्कटतन्तु?ज्योतिष्करभिवायनामन्यतममप्युपादाय|| वियति गच्छेत्ाा । वियगतिचारणत्वं येन 15 वियति भूमाविव गच्छेत् शकुनिवच्च प्रडोनावडौन**गमनानि कुर्यात् । अप्रतिघातित्वं पर्वतमध्येन वियतीव गच्छेत् । अन्तर्धानमदृश्यो भवेत् । कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदपि
* K संयतातपा।
+ K स्थापन। + K विशेषेणा।
8 D विद्युडोषधित्वम् । || D अभिव्याहर।
4 KD शारीरौंच विकर । ** C श्याशौ।
th D प्रविश्यामौति। tC मभूमामिव गच्छेत्, D प्राकाम्यः।-SS D मकटकतन्तु । LID अभ्युपादापाय। पाप C मच्छति। *** K लौन ।
*
++