________________
तत्त्वार्थाधिगमसूत्रम् । [अ० १००० ।]
त्यादयो यावदेक इति सङ्ख्येयगुणाः । विपरीत हा निर्यथा । सर्वस्तोका अनन्तगुणहानिसिद्धा श्रसङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः सङ्ख्येयगुणहानिषिद्धाः मयेयगुणा इति ॥
एवं निसर्गाधिगमयोरन्यतरजं तत्त्वार्थश्रद्धानात्मकं शङ्काद्यतिचारवियुक्तं प्रशमसंवेग निर्वेदानुकम्पास्तिक्या भिव्यक्तिलचणं 5 विशुद्धं सम्यग्दर्शनमवाप्य सम्यग्दर्शनोपलम्भादिशद्धं * च ज्ञानमधिगम्य निक्षेपप्रमाणनय निर्देश त्यादिभिरभ्युपायैर्जीवादीनां तत्त्वानां पारिणामिकौदयिकौपशमिकक्षायोपशमिकचायिकानां भावानां स्वतत्त्वं विदित्वादिमत्या रिणामिकौदयिकानां च भावानामुत्पत्तिस्थित्यन्यतानुग्रहप्रलयतत्त्वज्ञो विरक्तो निस्तष्ण स्त्रिगुप्तः 10 पञ्चचमितो दशलचणधर्मानुष्ठानात्फलदर्शनाञ्च निर्वाणप्राप्तियतनयाभिवर्धितश्रद्धा संवेगो भावनाभिर्भावितात्मानुप्रेच्चाभिः स्थिरौक्कृतात्मानभिष्वङ्गः संवृतत्वान्निरास्रवत्वादिरक्तत्वान्निस्तष्णत्वाच्च व्यपगताभिनवकर्मापचयः परौषहजयाद्वाह्याभ्यन्तर||तपोनुष्ठानादनुभावतश्च सम्यग्दृष्टिविरतादीनां च जिनपर्यन्तानां 15 परिणामाध्यवसाय ** विशुद्धिस्थानान्तराणामसख्येयगुणोत्कर्षप्राया पूर्वोपचितकर्म निर्जरयन्।। सामायिकादौनां च सूक्ष्मसम्परायान्तानां मंयमविशुद्धिस्थानानामुत्तरोत्तरोपलम्भात्पुलाकादोनां
२२६
* K' लम्नादिशदम् ।
+ D निष्णः K, निस्तृप्तः ।
|| K न्तरयोरनु॰ |
** K अध्यवसान । ++ C उत्तर only once.
† K तत् for सत् ।
$ D निराश्रयत्वात् ।
K अनभव ।
++ D निर्जरायाः ।