________________
[अ० १० । सू०७।]
दशमोऽध्यायः ।
२२५
ज्ञानम् । कः केन ज्ञानेन युक्तः सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनौयस्य सर्वः केवलो मिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनौयस्य सर्वस्तोका विज्ञानसिद्धाः चतुर्ज्ञानसिद्धाः सङ्ख्येयगुणाः विज्ञानसिद्धाः मङ्ख्येयगुणाः। एवं तावदव्यञ्चिते 5 व्यञ्चिते ऽपि सर्वस्तोका मतिश्रुतज्ञानसिद्धवाः मतिश्रुतावधि
मनःपर्यायज्ञानसिद्धाः सङ्ख्येयगुणाः मतिश्रुतावधिज्ञानसिद्धाः सयेयगुणाः ॥ .
अवगाहना। सर्वस्तोका जघन्यावगाहनासिद्धाः उत्कृष्टावगाहना सिद्धास्ततो ऽसङ्ख्येयगुणाः यवमध्यमिद्धा असङ्ख्येयगुणाः 10 यवमथोपरिमिद्धवा अमङ्ख्येयगुणाः यवमध्याधस्तात्मिद्धा विशेषाधिकाः सर्वे विशेषाधिकाः ॥
-- अन्तरम्। सर्वस्तोका अष्टसमयानन्तरमिद्धवाः सप्तममयानन्तरसिद्धवाः षट्समयानन्तर सिद्धवा इत्येवं यावट्विसमयानन्तर
सिद्धा इति मङ्ख्येयगुणाः। एवं तावदनन्तरेषु मान्तरेवपि 15 सर्वस्तोकाः षण्मामान्तर मिद्धाः एकसमयान्तरसिद्धाः सङ्ख्येय
गुणाः यवमध्यान्तरमिद्धाः सङ्ख्येयगुणाः अधस्ताद्यवमध्यान्तरसिद्धा असङख्येयगुणा: उपरियवमध्यान्तरसिद्धा विशेषाधिकाः सर्वे विशेषाधिकाः ॥
सङ्ख्या। सर्वस्तोका अष्टोत्तरशतभिद्धाः विपरीतक्रमात्मप्तो20 त्तरशतमिद्धवादयो यावत्पञ्चाशत् इत्यनन्तगुणाः । एकोन___ पञ्चाशदादयो* यावत्पञ्चविंशतिरित्यसङ्ख्येयगुणाः । चतुर्विंश
_ * D एकोनपश्चाशदादितो। 29 ..........