________________
APPENDIX E.
खाध्याय इति तपः षटप्रकारमन्यन्तरं भवति ॥१७॥ दिव्यात्कामरतिसुखात्त्रिविधेन विरतिरिति नवकं । औदारिकादपि तथा तयाष्टादशविकल्पम् ॥१७७॥ अध्यात्मविदो मूही परिग्रहं वर्णयन्ति निश्चयतः । तस्मादैराग्येशोराकिञ्चन्यं परो धर्मः ॥ १७८॥ दशविधधर्मानुष्ठायिनः सदा रागद्वेषमोहानाम् । दृढ़रूढघनानामपि भवत्युपशमो ऽल्पकालेन ॥१०८ ॥ ममकाराहंकारत्यागादतिदुर्जयोद्धतप्रबलान्। हन्ति परौषहगौरवकषायदण्डेन्द्रियव्यूहान् ॥१८०॥ प्रवचनभक्तिः श्रुतसंपदुद्यमो व्यतिकरश्च मंविनैः । वैराग्यमार्गसद्भावभावधीस्थैर्यजनकानि ॥१८१॥
आक्षेपणिविक्षेपणि' विमार्गबाधनसमर्थविन्यासाम् । श्रोटजनश्रोत्रमनःप्रसादजननौं यथा जननौम् ॥१८॥ संवेदनौ च निवेदनौं च धा कथां सदा कुर्यात् । स्त्रीभकचौरजनपदकथाश्च दूरात्परित्याज्याः ॥१८३॥ थावत्परगुणदोषपरिकीर्तने व्यापृतं मनो भवति । तावदरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥१८४॥ शास्त्राध्ययने चाध्यापने च मंचिन्तने तथात्मनि च । धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥१८५॥
। अब समाहारवंद चौणादिकोऽणिप्रत्ययः प्रत्यासत्यचच्या या ९ Var. H. अन्ये त्वचार्यायां चत्वार्यपि पदानि प्रथमाविभक्त्यन्तानि व्यायाति .
१H. संवेजनों.