________________
१२५
[• ५। सू. १८-२० । पञ्चमोऽध्यायः ।
आकाशस्यावगाहः ॥ १८॥ अवगाहिनां धर्माधर्मपुगसजीवानामवगाह श्राकाशस्योपकारः। धर्माधर्मयोरन्तःप्रवेशसंभवेन पुगलजीवानां संयोगविभागै श्चेति ॥ 5 शरीरवामनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥
पञ्चविधानि परौराण्यौदारिकादीनि वामनः प्राणापानाविति पुगलानामुपकारः । तत्र गरौराणि यथोक्तानि [II. 37] । प्राणापानौ च नामकर्मणि व्याख्यातौ [IVII. 10 ]। दौन्द्रि
यादयो जिकेन्द्रिय योगाझाषात्लेन टन्ति नान्ये। मंजिनय 10 मनखेन सान्ति नान्य इति। वक्ष्यते हि मकवायत्वानीवः कर्मणो योग्यान् पुद्गलानादत्त इति [VIII. 2 ] । किं चान्यत् सुखदुःखजीवितमरणोपग्रहाश्च ॥२०॥
सुखोपग्रहो दुःखोपग्रहो जौवितोपग्रहो मरणोपग्रहति 15 पुनसानामुपकारः। तद्यथा । दृष्टाः परिमगन्धवर्णशब्दाः सुखस्योपकारः। अनिष्टा दुःखस्य । खानाच्छादनानुलेपन भोजनादौनि विधिप्रयुतानि जीवितस्थानपवर्तनं चायुष्कस्य । विषशस्त्राग्यादीनि मरणस्थापवर्तनं चायुष्कस्य ॥
•
संयोगा।
+ D चनुलेपनापानभोजनादौनि।
१ s चशब्दादन्तम्भवेशसंभवेनोपकारः संयोगविभागैश्चेति योजनीयम् ।