________________
तत्वाधिनमसूत्रम् । वि.
स.१९२२]
अचाह । उपपत्र तावदेतत्मोपकामालामपवर्तनौयायुषाम् । बधानपवायुषां कथमिति। अत्रोच्यते। तेषामपि जीवितमरणोपग्रहः पुगलानामुपकारः। कथमिति चेत्तदुच्यते। कर्मणः स्थितिक्षयाभ्याम्। कर्म हि पौगामिति । आहारश्च विविधः सर्वेषामेवोपकुरुते। किंकारणम् । शरीरस्थित्युपचयबलवृद्धि- । प्रौत्यर्थं ह्याहार इति ॥ - प्रवाह। टोमस्तावद्धर्माधर्माकाशपुगला जीवद्रव्याणामुपकुर्वन्तौति । अथ जीवानां के उपकार इति । अत्रोचते ।।
परस्परोपग्रहो जौवानाम् ॥ २१ ॥ .. परसरस्थ हिताहितोपदेशाभ्यामुपयहो जौवानामिति । अत्राह । अथ कालस्योपकारः क इति । प्रचोचते वर्तना परिणामः क्रिया परत्वापरत्वे च
कालस्थ ॥२२॥ 'तद्यथा । सर्वभावानां वर्तना। कालाश्रया वृत्तिः । वर्तना
...
•
जलम् ।
H वर्तमानकाला। ...
१ योजोलोमप्रक्षेपलक्षणादिस्त्रिविधः । सर्वेषामित्यनेन संसारिणः
परिग्यान्ते बाहुल्यमधिकृत्येदमुक्तम् ॥ २ s अब केचिदाचक्षते विरोधासंभवाहनादिपरचयसमासः । अपरे
मुबरसमस्खान्येवाधियते परत्वापरत्वयोः पुनः समास एवान्योन्या. पेक्षत्वात् ।...
... .. ..................