________________
[.५। सू. २१।
प्रथमोध्यायः
उत्पत्तिः खितिः प्रथमममवाप्रथा रत्वः ॥ परिणामो विविधः । चनादिरादिमांच । तं परस्तादच्यामः [V. 42.] ॥ क्रिया गतिः । मा चिविधा । प्रियोगगतिर्विश्रमागतिमिश्रित केति ॥ परत्वापरत्वे त्रिविध प्रशंमारते क्षेत्रकते कालहते, । इति। तत्र प्रशंसाकते परो धर्मः परं ज्ञानं? अपरो धर्म,
अपरमज्ञानमिति । क्षेत्रकृते एकदिक्कालावस्थितयोर्विप्रष्टः, परो भवति मनिकृष्टो ऽपरः। कालते दिरष्टवर्षादर्षशनिकः परो भवति वर्षशतिकादिरष्टव || ऽपरो भवति ॥ तदेवं प्रशंमाक्षेत्रकृते परत्वापरत्वे वर्जयित्वा वर्तनादौनि कालकतानि 10 कालस्योपकार इति ॥.
प्रवाह । तं भवता शरीरादौनि पुनलानामुफ्कार इति । पुद्गलानिति च तन्लान्तरोया जीवान्परिभाषनो । स्वर्गादिरहिताश्चान्ये * । तत्कथमेतदिति । प्रचोयते । एतदादिविप्रतिपत्तिप्रतिषेधार्थ विशेषवचनविवक्षया चेदमुच्यते ॥
* B. K. omit fafa: 1 H las cfenfa: for fafai which is the reading in S.
+ D विखसागतिर्मिश्रकेति। + K परापरत्वे and here and hereafter. § S interchanges. | D विरष्ठवर्षी। पा D पुगला इनि। ** D adds इति प्रत्यन्तरे।
-
१
मायासूनवीयाः Bauddhas.