________________
१२७
तत्वार्थाधिगमसूत्रम् । [अ० ५। सू२९, २8 ।] स्पर्शरसगन्धवर्णवन्तः-पुङ्गलाः॥ २३॥ . स्पर्शः रसः गन्धः वर्ण इत्येवंवक्षणाः पुगला भवन्ति । तत्र स्पो ऽष्टविधः कठिनो मृदुर्गुरुलघुः शीत उष्णः खिग्धः रूक्ष इति। रमः पञ्चविधस्तितः कटुः* कषायो ऽस्सो मधुर इति । गन्धो द्विविधः सुरभिरसुरभिश्च । वर्णः पञ्चविधः कृष्णो 5 नौलो लोहितः पौतः शक्ल इति ॥ किं चान्यत् शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छाया
तपोद्योतवन्तश्च ॥ २४ ॥ - तत्र शब्दः षड्विधः ततो विततो घनः शुषिरो घर्षी 10 भाषी इति ॥ बन्धस्त्रिविधः । प्रयोगबन्धी विश्रमाबन्धो मिश्र इति। खिग्धरूक्षत्वाद्भवतीति वक्ष्यते [V. 32. ] ॥ सौक्ष्म्यं द्विविधमन्यमापेक्षिकं च। अन्त्यं परमाणवेव । प्रापेक्षिक गुणकादिषु संघातपरिणामापेदं भवति । तद्यथा। पामलकाइदरमिति ॥ स्थौल्यमपि द्विविधमन्यमापेक्षिकं च । संघात- 15 परिणामापेक्षमेव भवति। तत्रान्यं सर्वलोकव्यापिनि महास्वन्धे भवति। आपेक्षिकं बदरादिभ्य श्रामलकादिग्विति ॥ संस्थानमनेकविधम् । दीर्घखाद्यनित्थत्व पर्यन्तम् ॥ भेदः पञ्चविधः ।
* K कटुकः।
+ D भाष।
+ C adds च ।
१ s निरूपयितुं यन शक्यं तदनित्यं तद्भावो ऽनित्यत्वं तत्पर्य तमनेकधा
संस्थानमिति ॥