________________
[प• ५ । सू. २५, २६] पचमोऽध्यायः ।
त्रौत्कारिकः चौर्णिकः खण्डः प्रतरः अनुतट' इति ॥ तमश्छायातपोद्योताश्च परिणामजाः॥ सर्व एवैते स्पर्मादयः पुरलेखेव भवन्तौति । अतः पुद्गलास्तदन्तः ॥
अचाह । किमर्थं स्पर्शादौनां शब्दादीनां च पृथक्सूच5 करणमिति। अत्रोच्यते । स्वर्णादयः परमाणष कन्धेषु च परिणामजा एव भवन्तीति । शब्दादयस्तु स्कन्धेम्व व भवन्धनेकनिमित्ताश्चेत्यतः पृथक्करणम् ॥
त एते पुद्गलाः समामतो द्विविधा भवन्ति । तद्यथा
अणवः स्कन्धाश्च ॥२५॥
10
कारणमेव तदन्यं सूमो नित्यश्च भवति परमाणुः । एकरसगन्धवर्ण विस्पर्श: कार्यलिङ्गश्च ॥ इति । तत्राणवो ऽबद्धवाः स्कन्धास्तु बद्धा एव ।।
अचाह। कथं पुनरेतद्वैविध्यं भवतीति। अत्रोचते । स्कन्धास्तावत् 15 संघातभेदभ्य उत्पद्यन्ते ॥ २६ ॥
संघातातेदात्मंघातभेदादिति। एभ्यस्त्रिभ्यः कारणेभ्यः
-
+ Dकारणमच।
* K B D अनुघटः अनुवटः । * D स्कन्धाथ।
१ घनुवटमेदश्च वंशेक्षयरित्वगुत्पाटनम् ॥