________________
१२४
तत्त्वार्थाधिगमसूत्रम्। [.५। २०५६०९०।]
प्रदेशसंहारविसगाभ्यां प्रदीपवत् ॥ १६ ॥ जीवस्य हि प्रदेशानां संहारविमर्गाविष्टौ प्रदीपस्येव । तद्यथा । नैववर्त्यग्न्युपादानप्रवृद्धः प्रदीपो महतीमपि कूटागा*रशाला प्रकाशयत्यखीमपि माणिकावृतः माणिकां द्रोणतो द्रोणमाढकावृतश्चाढकं प्रस्थावृतः प्रस्थं पाण्यावृतो पाणिमिति। । एवमेव प्रदेशानां संहारविमर्गाभ्यां जौवो महान्तमणुं वा पञ्चविधं शरीरस्कन्ध धर्माधर्माकाशपुद्गलजीवप्रदेशसमुदायाँ व्यानोतौत्यवगाहत इत्यर्थः । धर्माधर्माकामजीवानां परस्परेण पुद्गलेषु च वृत्तिन विरुध्यते ऽमूर्तत्वात् ॥
अचाह । सति प्रदेशसंहारविमर्गसंभवे कस्मादमङ्येयभागा- 10 दिषु जौवानामवगाहो भवति नैकप्रदेशादिष्विति । अत्रोचते। मयोगत्वात्ममारिणां चरमशरीरत्रिभागहीनावगाहित्वाच्च सिद्धानामिति ॥
पनाह । उकं भवता धर्मादौनस्तिकायान् परस्तापक्षणतो वच्याम इति [v. 1] । तत्किमेषां लक्षणमिति । अचोचते 15
गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः॥ १७॥ गतिमतां गतेः स्थितिमतां च स्थितरुपग्रहो धर्माधर्मयोरुपकारो यथामयम् । उपग्रहो निमित्तमपेचा कारणं हेतरित्यनर्थान्तरम। उपकारः प्रयोजनं गुणो ऽर्थ इत्यनर्थान्तरम् ॥
* B कुटाकार। + D उपपही।
+ A. B समुदयं। SC omits this clause.