________________
.[१९५। सू० ११-१५।]. बाथमोऽध्यायः ।
१.२
नायो॥११॥ पणोः प्रदेशा न भवन्ति । अनादिरमध्यो इप्रदेशो हि परमाणुः ॥
लोकाकाशे ऽवगाहः ॥ १२॥ अवगाहिनामवगाहो लोकाकाशे भवति ॥
धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ धर्माधर्मयोः कस्ने खोकाकाशे ऽवगाहो भवतीति ॥ एकप्रदेशादिषु भाज्यः पुगलानाम् ॥ १४ ॥
प्रदेशमध्येयामध्येयानन्तप्रदेशानां पुगलानामेकादिवाकासदैगेषु माज्यो ऽवगाहः। भाज्यो विभाज्यो विकल्प इत्य10 नर्थान्तरम् । तद्यथा। परमाणोरेकस्मिन्नेव प्रदेशे। घणुकस्यै
कस्मिन् दयोश्च । अणुकस्यैकस्मिन् इयोस्त्रिषु च। एवं चतुरणुकादौना मध्येयामद्ध्येयप्रदेशस्यैकादिषु मयेथेश्वमङ्येयेषु च। अनन्तप्रदेशस्य .. .. ...........
असङ्ख्येयभागादिषु जीवानाम् ॥ १५ ॥ 15 शोकाकाशप्रदेशानाममद्ध्येयभागादिषु जौवानामवगाहो
भवति । पा सर्वलोकादिति ॥ ... .. ... अचाह । को हेतरमध्येचभागादिषु जीवानामवगाहो भवतीति । अचीच्यते
* D सनिा
.
+ D एकप्रदेशादिषः।