________________
१२२
तत्त्वार्याधिगमसूत्रम् । [अ० ।
पत्राह। उकं भवता प्रदेशावयवबहावं, कायसंचमिति । तस्मात्क* एष धर्मादीनां प्रदेशावयवनियम इति। चोयते। सर्वेषां प्रदेशाः' मन्यन्यत्र परमाणोः। अवयवास्तु स्कन्धानामेव । वक्ष्यते झणवः स्कन्धाश्च संघातभेदेभ्य उत्पद्यन्त इति [V. 25. 26 ] ॥ नत्र .
असङ्ख्येयाः प्रदेशा धर्माधर्मयोः ॥ ७॥ प्रदेशो नामापेक्षिकः सर्वसूक्ष्मस्तु? परमाणोरवगाह इति ।
। जौवस्य च ॥८॥ एकजीवस्य चामड्येयाः प्रदेशा भवन्नौति ॥.. आकाशस्यानन्ताः॥
10 लोकालोकाकाशस्यानन्ताः प्रदेशाः । लोकाकाशस्य तु धर्माधर्मेकजौवैस्तुल्याः ॥
सङ्ख्येयासङ्ख्येयाश्च पुद्गलानाम् ॥ १०॥ .. महोबा अमङ्येया अनन्ताय पुगलानां प्रदेशा भवन्ति । । अनन्ता इति वर्तते ॥
15
• B तक।
C एष।
अन्य पर०।
D सर्वसूचास्य ।
१ ये न जातुचिद्दस्तुव्यतिरेकेणोपलभ्यन्ते ते प्रदेशाः । ये तु विशक-, लिताः परिकलितमूर्तयः प्रज्ञापथमवतरन्ति ते ऽवयवा इत्यादि विशेषः। .
२३ धर्माधमाकाशजीवाणगां न सन्त्यवयवाः ।