________________
[ ० ५ । सू० ४-६ । ] पञ्चमोऽध्यायः ।
रूपिणः पुङ्गलाः ॥ ४ ॥
पुद्गला एव रूपिणो भवन्ति । रूपमेषामस्त्येषु वास्तीति
रूपिणः ॥
*श्राकाशादेकद्रव्याणि ॥ ५ ॥
5 श्री आकाशाद्धर्मादीन्येकद्रव्याण्येव भवन्ति । पुल जीवावनेकद्रव्याणीति ॥
१२१
निष्क्रियाणि च ॥ ६ ॥
श्रा श्राकाशादेव धर्मादीनि निष्क्रियाणि भवन्ति । पुलजीवास्तु क्रियावन्तः । क्रियेति गतिकर्माह ॥
* KB या आकाशा० ।
+ B पुद्गला ।
All except D. P. fa:fa
१ While commenting on this Sūtra S. says तथा चावष्टत सिद्धान्तहृदयेन विशेषावश्यककारय नमस्कारनिर्युक्तौ शब्दानित्यत्वप्रतिपादनेच्छयावाचि and then quotes three verses अवगाहनादयो, &c. In passing I may statethat Professor Jacobi (Sacred Books of the East, XXII., p. 268) and Dr. Klatt (Specimen of Jain Onomasticon, p. 14), are mistaken in supposing that सिद्धान्त हृदय is the name of a book in which जिनभद्रमणिचमाश्रमण says that knowledge and intuition functionate alternately. अवधृतसिद्धान्त हृदय is an attribute of जिनभद्रगणि meaning सिद्धान्तवादी. The name of the book, in which the opinion of सिद्धसेनदिवाकर is dissented from, is विश्लेषणवतौ ॥
16