________________
अथ पञ्चमोऽध्यायः ॥
उक्ता जीवाः । श्रजीवान्वक्ष्यामः ॥ अजीवकाया धर्माधर्मीकाशपुद्गलाः ॥ १ ॥
धर्मास्तिकायो ऽधर्मास्तिकाय श्राकाशास्तिकायः पुद्गलास्तिकाय इत्यजीवकायाः । तान् लक्षणतः परस्ताद्वच्यामः । काय*ग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थं च ॥
द्रव्याणि जीवाश्च ॥ २ ॥
एते धर्मादयश्चत्वारो प्राणिनश्च पञ्च द्रव्याणि च भवन्तौति । उक्तं हि मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्व पर्यायेषु सर्वद्रव्यपर्यायेषु केवलस्येति [ L. 27.30 ] ॥
नित्यावस्थितान्यरूपाणि ॥ ३ ॥
* B काय संग्रहणं ।
D omits.
** B वच्यति ।
एतानि द्रव्याणि नित्यानि भवन्ति । तद्भावाव्ययं नित्यमिति | 10 [ V. 31 ] वक्ष्यते** || अवस्थितानि च । न हि कदाचित्पञ्चत्वं भूतार्थत्वं च व्यभिचरन्ति ॥ श्ररूपाणि च । नैषां रूपमस्तीति । रूपं मूर्तिर्मूर्त्याश्रयाश्च स्पर्शादय इति ॥
+ D adds ये ।
|| Var. S चरूपौषि ।
++ Comits.
5
+ C जीवाच्च ।
Sadds च । †† D भूतार्थं ।