________________
० १० । ० ३३ । ]
न्तविरुद्धमिति । श्रत्रोच्यते ।
मिथ्यादर्शनपरिग्रहाद्विपरीत
ग्राहकत्वमेतेषाम् १* । तस्मादज्ञानानि भवन्ति । तद्यथा । मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमिति । श्रवधिर्विपरीतो विभङ्ग इत्युच्यते? ॥
अचाह । उक्तं भवता सम्यग्दर्शनपरिग्टहोतं मत्यादिज्ञानं भवत्यन्यथा||ज्ञानमेवेति । मिथ्यादृष्टयोऽपि च भव्याश्वाभव्याचेन्द्रियनिमित्तानविपरीतान्यर्शादीनुपलभन्ते उपदिशन्ति च** स्पर्शं स्पर्श।। इति रसं रस इति । एवं शेषान् । तत्कथमेतदिति । अत्रोच्यते । तेषां हि विपरीतमेतद्भवति । 10 'सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥ ३३ ॥
यथोन्मत्तः कर्मोदयादुपहतेन्द्रियमतिर्विपरौतग्राही भवति सोऽश्वं गौरित्यध्यवस्यति गां चाश्व इति लोष्टं सुवर्णमिति सुवर्णं लोष्ट?? इति लोष्टं च लोष्ट ||| इति सुवर्णा सुवर्णमिति
5
प्रथमोध्यायः ।
* K मिथ्यादर्शनपरिग्टहीतग्राहकमेतेषाम् । + H अवधेर्विपरीतो, K अवधिविपरीतो ।
|| SK add तु• त्यन्यथा त्वज्ञान |
** Comits च ।
++ AC वाश्वमिति ।
|||| K लोष्टमिति ।
+ K विभङ्गमिति ।
§ AC ग्रंथ २५० ।
Comits च ।
++ K स्पर्शमिति रसं रसमिति ।
88 K लोटमिति ।
HK add च ।
३१
१ s एतेषामिति मतिश्रुतावधीनां ॥
२ s सद्दिद्यमानमसदविद्यमानं । च्यविशेषादयथार्थावबोधात् । यदृच्छोपलब्धेरिति छानालोचिता अर्थोपलब्धिस्तस्या यदृच्छोपलब्धेः स्पर्शादिपरिज्ञानं भवति उन्मत्तस्येव ॥