________________
२३१
[अ० १० । सू०७।] दशमोऽध्यायः ।
२३१ तादात्म्यादुपयुक्तास्ते केवलज्ञानदर्शनैः । सम्यक्वामिद्धतावस्था हेत्वभावाच्च निक्रियाः ॥२१॥ ततो ऽप्यर्ध्व गतिस्तेषां कस्मात्रास्तौति चेन्मतिः । धर्मास्तिकायस्थाभावात्म हि हेतुर्गतेः परः ॥२२॥ संसारविषयातीतं मुक्कानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं परमं परमर्षिभिः ॥२३॥ स्थादेतदशरीरस्य जन्तोनष्टाष्टकर्मणः । कथं भवति मुक्तस्य सुखमित्यत्र मे? श्टणु ॥२४॥
लोके चतुर्खिहार्थेषु सुखशब्दः प्रयुज्यते । 10 विषये वेदनाभावे विपाके मोक्ष एव च ॥२५॥
सुखो वन्हिः सुखो वायुर्विषयेविह कथ्यते । दुःखाभावे च पुरुषः सुखितो ऽस्मोति मन्यते ॥१६॥ पुण्यकर्मविपाकाच्च सुखमिष्टेन्द्रियार्थजम्॥ । कर्मक्लेशविमोक्षाच्च मोक्षे सुखमनुत्तमम् ॥२०॥ सुखप्रसुप्तवत्केचिदिच्छन्ति परिनिर्वृतिम् । तदयुक्तं क्रियावत्त्वात्मुखानुशयतस्तथा ॥२८॥ श्रमलममदव्याधि। मदनेभ्यश्च सम्भवात् । मोहोत्पत्तेर्विपाकाच्च ४ दर्शननस्य कर्मणः ॥२८॥
.
..
15
* D केवलज्ञानदर्शनैः + D सम्यक्त्वं। * CA पुरः। 5 B स।
|| D अर्थिजी ID मोक्षः । ** D निष्टनिम्। ..........-th K घनशततः।
D महदव्याधि for मदव्याधि। 88 D मोहोत्पत्तिनिपाकाच।