________________
APPENDIX E.
49
ईO रोषो दोषो देषः परिवादमत्सरासूयाः । वैरप्रचण्डनाद्या नेके देषस्य पर्यायाः ॥१८॥ रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृश्या । . पञ्चास्सवमलबलातरौद्रतोत्राभिसंधानः ॥२०॥ कार्याकार्यविनिश्चयसंक्लेशविशद्धिलक्षणैर्मूढः ।। आहारभयपरिग्रहमैथुनसंज्ञाकलिग्रस्तः ॥२१॥ क्लिष्टाष्टकर्मबन्धमबद्धनिकाचितगुरुर्गतिशतेषु । जन्ममरणैरजस्रं बहुबिधपरिवर्तनाभ्रान्तः ॥२२॥ दुःखसहस्रनिरन्तरगुरुभाराकान्तकर्षितः करुणः । विषयसुखानुगतहषः कषायवक्तव्यतामेति ।२३॥
म क्रोधमानमायालोभैरतिदुर्जयः पराम्पृष्टः ।। प्राप्नोति याननर्थान् कस्तानुद्देष्टुमपि शकः ॥२४॥ क्रोधात्नौतिविनाशं मानादिनयोपघातमाप्नोति । भायात्प्रत्ययहानिं सर्वगुणविनाशनं लोभात् ॥२५॥ क्रोधः परितापकरः सर्वस्योद्देगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥२६॥ श्रुतगौलविनयसंदूषणस्य धर्मार्थकामविघ्नस्य । . मानस्य को ऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ॥२७॥ मायाशीलः पुरुषो यद्यपि न करोति किंचिदपराधम् । सर्प दवा विश्वास्यो भवति तथाप्यात्मदोषहतः ॥२८॥ . सर्वविनाशाश्रयिणः सर्वव्यसनेकराजमार्गस्य । . लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ॥१८॥