________________
50
APPENDIXE.
एवं क्रोधो मानो माचा बोभव दुःखहेतुत्वात् । सत्त्वानां भवसंभारदुर्गमार्गप्रणेतारः ॥१०॥
ममकाराहंकारानेषां मूखं पददवं भवति । रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः ॥३१॥ मायालोभकषायचेत्येतद्राममंजिनं इंदम् । क्रोधो मानश्च पुनष इति समासनिर्दिष्टः ॥३२॥ मिथ्यादृष्यविरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपटहौतावष्टविधकर्मबन्धस्य हेतू तौ ॥३३॥ ___स ज्ञानदर्शनावरणवेद्यमोहायुषां तथा नाबः । गोत्रामराययोश्चेति कर्मबन्धो ऽष्टधा मौलः ॥३४॥ पञ्चनवद्दष्टाविंशतिकचतुःषमतगणभेदः । विकपञ्चभेद इति सप्तनवतिभेदास्तथोत्तरतः ॥३५॥ प्रततिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः । तोत्रो मन्दो मध्य रति भवति बन्धोदयविशेषः ॥३६॥ सत्र प्रदेशबन्धो योगात्नदनुभवनं कषायवशात् । स्थितिपाकविश्रेषतस्य भवति लेण्याविशेषेण ॥१७॥ ताः कृष्णनौलकापोतलेजमोपद्मशतनामानः। मेष रव वर्णनन्धख कर्मबन्धस्थितिविधायः ॥३८॥
कर्मोदयादवगतिर्भवगतिसूला परौरनिर्वृत्तिः। देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ॥३६॥ दुःखविट् मुखलिमुहान्धवाददृष्टगुणदोषः । बां यां करोनि चेष्टां नया तया दुःखमादत्ते ॥४॥