________________
APPENDIX E.
31
कलरिमितमधुरगांधर्ववर्यघोषिविभूषलरवाये। श्रोचावबहादयो हरिण इव विनाशमुपयाति ॥४१॥ गतिविभ्रमेङ्गिताकारहास्थलौलाकटाचविक्षिप्तः । रूपावेशितचक्षुः शखम ब विपद्यते विवाः ॥४॥ खानाङ्गरागवर्त्तिकवर्णकधूपाधिवासपटवामः । । गन्धनमितमनखो मधुकर व नाशमुपयाति ॥४३॥ मिष्टानपानमासौदनादिमधुररमविषयटडात्मा । गलयन्त्रपामबद्धो मौन व विनाशमुपयाति ॥४॥ शयनासनसंवाधन सुरतस्त्रानानुलेपनासकः । स्पर्शव्याकुलितमतिर्गजेन्द्र दब बध्यते मूढः ॥४५॥ एवमनेके दोषाः प्रणष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणं भवन्ति बाधाकारा बहुशः ॥४॥ एकैकविषयसङ्गाद्रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा जीवः पञ्चेन्द्रियवशालः ॥४॥ न हि मो ऽस्तीन्द्रियविषयो येनान्धस्तेन नित्यषितानि ।
प्तिं प्राप्नुयुरचायमेकमार्गप्रलौनानि ॥४८॥ कश्चिच्छुभो ऽपि विषयः परिणामवगात्पुनर्भवत्यशुभः । कश्चिदशभो ऽपि भूत्वा कालेन पुनः शुभौमवति ॥४९॥ कारणवशेन यद्यत् प्रयोजन जायते थथा पत्र । तेन तथा तं विषयं शुभमभं वा प्रकल्पवति ॥५॥
१ संवाहनं-चंगमर्दनम् संवाधनं विश्रामणा. . Var. H. दृह,