________________
48
APPENDIX E.
को ऽत्र निमित्तं वक्ष्यति निसर्गमतिमुनिपुणो ऽपि वाद्यन्यत् । दोषमलिने ऽपि मन्तो यगुणमारग्रहणदक्षाः ॥६॥ मद्भिः सुपरिटहोतं यत्किंचिदपि प्रकाशतां याति । मलिनो ऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्यः ॥१०॥ बालस्य यथा वचनं काहलमपि शोभते पिढमका । तइत्मन्जनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥११॥ ये तीर्थक्वत्प्रणेता भावास्तदनन्तरैश्च परिकथिताः । तेषां बहुशो ऽप्यनुकीर्तनं भवति पुष्टिकरमेव ॥१२॥ यवद्विषघातार्थ मन्त्रपदे न पुनरुतादोषो ऽस्ति । तद्रागविषघ्नं पुनरुतमदुष्टमर्थपदम् ॥१३॥ यद्वदुपयुक्तपूर्वमपि भैषजं सेव्यते ऽर्त्तिनाशाय । तद्रागार्तिहरं बहुशो ऽप्यनुयोज्यमर्थपदम् ॥१४॥ वृत्त्यर्थं कर्म यथा तदेव लोकः पुनः पुनः कुरुते । एवं विरागवार्ताहेतरपि पुनः पुनश्चिन्त्यः ॥१५॥ दृढतामुपैति वैराग्यभावना येन थेन भावेन । तस्मिंस्तस्मिन् कार्यः कायमनोवाग्भिरभ्यामः ॥१६॥ माध्यस्यं वैराग्यं विरागता शान्तिरूपशमः प्रशमः । दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः ॥१०॥ इच्छा मूर्छा कामः स्नेहो गाय ममत्वमभिनन्दः । अभिलाष दूत्यनेकानि रागपर्यायवचनानि ॥१८॥
* Var. H. वाह्यन्यत्.
१ A. Interchanges.