________________
[.१ । सू० १६ ।]
प्रथमोऽध्यायः ।
तद्यथा*। अवग्रह ईहापायो धारणा चेति। तचाव्यक्त' वथास्वमिन्द्रियेविषयाणामालोचनावधारणमवग्रहः। अवग्रहो ग्रहणमालोचनमवधारणमित्यनन्तरम् ॥ अवग्रहोते विषयार्थैकदेशाच्छेषानुगमनं निश्चयविशेषजिज्ञामा। ईहा। हा 5 जिहा तर्कः परीक्षा विचारणा जिज्ञासेत्यनान्तरम् ।
अवग्टहीते विषये सम्यगसम्यगिति गुणदोषविचारणाध्यवसायापनोदोऽपायः। अपायोऽपगमः अपनोदः अपव्याधः अपेत?मपगतमपविद्धमपनुत्तमित्यनर्थान्तरम् ॥ धारणा प्रतिपक्ति
र्यथाखं मत्यवस्थानमवधारणं च। धारण प्रतिपत्तिरवधा10 रणमवस्थामं निश्चयोऽवगमः अवबोध इत्यनान्तरम् ॥
बहुबहुविधक्षिप्रानिश्रितानुक्ताभुवाणां सेतराणाम्॥
अवग्रहादयश्चत्वारो मतिज्ञानविभागा एषां बहादीनामर्थानां मेतराणां भवन्त्येकशः । मेतराणामिति मप्रतिपक्षाणमि
* K यथा only. S perhaps omits. + K, R add चेष्टा । I S perhaps adds TET I SK omits these three, and has चपनन्न for अपनुत्त । || Var. S •निश्रितानिश्तिध्रुवाणाम् । १ s तत्रेति चतुर्बवग्रहादिष प्रक्रान्तेषु ।। २ जिज्ञासया चेठा बोधखतत्त्वात्मव्यापाररूपा ईहोच्यते । ३ s धारणा इति लक्ष्यं प्रतिपत्तियथाखमित्यनेनाद्यभेदं दर्शयति । मत्यवस्थानमित्यनेन द्वितीयां लब्धिरूपां धारणां कथयति । अव. धारणं चेत्यनेन टतीयं भेदं कथयति ।