________________
तत्त्वाधिगमसूत्रम्। [अ० १। सू०१५-१५]
तु यथा मतिश्रुत विकल्पजानि भवन्ति तथा परस्ताहक्ष्यामः* ॥
प्रचार । उतं भवता मत्यादौनि ज्ञानानि उद्दिश्य तानि विधानतो लक्षणतश्च परस्ताविस्तरेण वक्ष्याम इति । तदुच्यतामिति । अत्रोच्यते। मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनान्तरम् ॥
मतिज्ञानं स्मृतिज्ञानं संज्ञाज्ञानं चिन्ताज्ञानं श्राभिनि बोधिकन्ज्ञानमित्यनर्थान्तरम् ॥ - तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४॥
तदेतन्मतिज्ञानं विविधं भवति। इन्द्रियनिमित्तमनिन्द्रियनिमित्नं च। तत्रेन्द्रियनिमित्तं स्पर्मनादौनां पञ्चानां स्पर्शादिषु पञ्चखेव स्वविषयेषु । अनिन्द्रियनिमित्तं मनोवृत्तिरोघ'ज्ञानं च।
. अवग्रहेहापायधारणाः ॥ १५॥ 15 तदेतन्मतिज्ञानमुभयनिमित्तमप्येकशचतुर्विधं भवति ।
-
-
- * I. 85.
+ 1. 9. p. 14. Line. 7.
., १ च शब्दात्क्षयोपशमनिमित्तमिति । स क्षयोपशमस्सर्वसाधारण . इति कृत्वा न पठितश्च शब्देन वा संसहीतः ।
२ sोघ = सामान्यं अप्रविभक्तरूपम् ।