________________
[अ० १। सू० १२]
. प्रथमोऽध्यायः ।
तदिन्द्रियानिन्द्रियनिमित्तमिति* वक्ष्यते ॥ तत्पूर्वकत्वात्परोपदेशजत्वाच श्रुतज्ञानम् ॥
प्रत्यक्षमन्यत् ॥ १२॥ मतिश्रुताभ्यां यदन्यत् त्रिविधं ज्ञानं तत्प्रत्यक्षं प्रमाणं 5 भवति। कुतः। अतीन्द्रियत्वात्। प्रमौयन्तेऽस्तैरिति प्रमाणानि ॥ प्रवाह। दह अवधारितं वे एव प्रमाणे प्रत्यक्षपरोचे इति । अनुमानोपमानागमार्थापत्तिमम्भवाभावानपि च प्रमाणानौति केचिन्मन्यन्ते। तत्कथमेतदिति ।
अबोच्यते। सर्वाण्येतानि मतिश्रुतयोरन्त तानौन्द्रियार्थमनि10 कर्षनिमित्तत्वात् । किं चान्यत् । अप्रमाणान्येव वा । कुतः । मिथ्यादर्शनपरिग्रहादिपरीतोपदेशाच्च । मिथ्यादृष्टेहि मतिश्रुतावधयो नियतमज्ञानमेवेति वक्ष्यते । २नयवादान्तरण
* I. 14. + K omits नत् । I. 32. १ बहुवचनं व्यक्तिपक्षसमाश्रयणादिवि । २s इन्द्रियाणि चक्षरादौनि तेषामा रूपादयः इन्द्रियाणि चार्याश्च इन्द्रियार्थाः तेषां सन्निकर्षः संबन्धः । स निमित्तं यस्य
अनुमानादेस्तत्। ३ । यस्मान्मियादृशेरज्ञानं वक्ष्यते । यद्येवं कथं तर्हि मतिश्रुतयोरन्त
भूतागौत्युक्तमुच्यते । नयवादमाश्रित्यैतदुक्त। ...... नयागां वादः खगचितार्थप्रकाशनं तस्यान्तरं मेदो तेनैवम् । यथा मतिश्रुतयोर्विकल्या भेदास्तेभ्यो जायन्त इति मतिश्रुतविकल्पजानि भवन्ति यथा तथा परस्तानयविचारणायां वक्ष्याम इति शब्दनयस्य हि मिथ्यादृचिरज्ञो वा नास्तीति वक्ष्यते तन्मतेन तु प्रमाणानीति ।