________________
[ अ० १० । सू०
दशमोऽध्यायः ।
सङ्गयोगाभावात्” । तद्यथा । गुणवद्भूमिभागारोपितम्टतुकालजाती बोजोद्भेदादङ्कुरप्रवालपर्णपुष्प फलकालेय्वविमानित-सेकदौईदा दिपोषणकर्मपरिणतं कालच्छिन्नं शुष्कमलाब्वसु न निमज्जति तदेव गुरुकृष्णमृत्तिकालेपैर्धनैर्बहुभिरालिप्तं घन5 मृत्तिकालेपवेष्टन?जनितागन्तुकगौरवम प्रचिप्तं तज्जलप्रतिष्ठं|| भवति यदा त्वस्याङ्गिः क्लिन्नो" मृत्तिका लेपो व्यपगतो* भवति तदा मृत्तिकालेपसङ्गविनिर्मुकं मोक्षानन्तरमेवोर्ध्वं गच्छति श्रसलिलोर्ध्वतलात् एवमूर्ध्वगौरवगतिधर्मा जीवोऽप्यष्ट-कर्ममृत्तिकालेपबेष्टितः तत्सङ्गात्संसार महार्णवे भवमलिले निमग्नो|||| 10 भवासक्तो ऽधस्तिर्यगूर्ध्वं च गच्छति सम्यग्दर्शनादिमलिलक्लेदात्प्रहौणाष्टविधकर्मम्टत्तिकालेप ऊर्ध्वगौरवादूर्ध्वमेव गच्छत्या लोकान्तात् ॥
स्यादेतत् लोकान्तादप्यूर्ध्वं मुक्रस्य गतिः किमर्थं न भवतौति । अत्रोच्यते । धर्मास्तिकायाभावात् । धर्मास्तिकायो हि जीवपुद्गलानां गत्युपग्रहेणोपकुरुते । स तत्र नास्ति । 15 तस्माद्गत्युपग्रह कारणाभावात्परतो गतिर्न भवत्यसु लाबुवत् ।
। ]
* D संयोग for योग A. Comit परिणामासयोग |
+ K अधिमानित ।
|| D नलप्रविष्टं for तज्जल प्रतिष्ट ।
** K_व्यक्ते ।
++ DC श्रष्टविध ।
|| || D मनो
28
२१७
+ K भागरोपित ।
8 C वेष्टित ।
K नो । ++ D omits.
SSD तय for तत् । C adds तु ।