________________
२१०
तत्त्वााधिगमसूत्रम्। [अ० १० । सू०७।] नाधो न तिर्यगित्युक्तम् । तत्रैवानुश्रेणिगतिर्लोकान्ते ऽवतिष्ठते* मुक्तो निःक्रिय इति ॥
क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुवबोधितज्ञानावगाहनान्तरसङ्ख्याल्पबहुत्वतः साध्याः ॥७॥ __क्षेत्रं कालः गतिः लिङ्ग तीर्थं चारित्रं प्रत्येकबुद्धबोधितः । ज्ञानं अवगाहना अन्तरं मङ्ख्या अल्पवहुत्वमित्येतानि दादशानुयोगदाराणि सिद्धस्य भवन्ति । एभिः सिद्धः माध्यो ऽनुगम्यश्चिन्यो व्याख्येय इत्येकार्थत्वम् । तत्र पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनौयश्च दौ नयौ भवतः । तत्कृतो ऽनुयोगविशेषः । तद्यथा ।
10 क्षेत्रम्।। कस्मिन्क्षेत्र सिध्यतीति। प्रत्युत्पन्नभावप्रज्ञापनीयं प्रति सिद्धिक्षेत्रे सिध्यति । पूर्वभावप्रज्ञापनीयस्य जन्म प्रति
* C मिति । $ B एकार्थत्वमिति।
+ D साध्यः । || Comits. ** C सिध्यतीति।
* D अवगाहनं। 4K तस्मिन्।
१. म. gives at the end of the commentary on this Sutra the following very interesting passage which being incorrect is un. fortunately not quite intelligible.
सूरियशोभद्रस्य दि शिष्येण समुद्धता खबोधार्थं तत्त्वार्थस्य हि टीका जडकार्यानभातायात्यां उद्दत्या तत्त्वार्थार्धस्य टौकान्त्येति । एतदुक्तं भवति । हरिभद्राचार्येणार्धषणामध्यायानामाद्यानां टीका कृता भगवता तु गन्धहस्तिना सिद्धसेनेन नया कृता तत्त्वार्थटीका नयैर्वादस्थानाकुला मस्ये एवाशषमुइताचार्येण स्वबोधार्थ सात्यन्त गो वं डुपडुपिका टीका निष्पन्नेव्यलं प्रसङ्गेन ।