________________
२१६
तत्त्वााधिगमसूत्रम्। [अ०
सूद।
पूर्वप्रयोगाद्भमत्येवा संस्कारपरिक्षयात् - एवं यः पूर्वमस्य कर्मणा प्रयोगो जनितः स चौणे ऽपि कर्मणि गतिहेतुर्भवति। तत्कता गतिः । किं चान्यत् ।
असङ्गत्वात् । पुगलानां जीवानां च गतिमत्त्वमुक्ती नान्येषां द्रव्याणाम् । तत्राधोगौरवधर्माण: पुनला ऊर्ध्वगौरवधर्माणो 5 जीवाः । एष खभावः । अतो ऽन्यामङ्गादिजनिता गतिभवति । यथा सत्स्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेनाधस्तिर्यगूधं च स्वाभाविक्यो? लोष्टवाय्वनौनां गतयो दृष्टाः तथा मङ्गविनिर्मुक्रस्योर्ध्वगौरवादूर्ध्वमेव सिध्यमानगतिर्भवति । संमारिणस्तु ||कर्मसङ्गादधस्तिर्यगूज़ च ॥ किं चान्यत्। 10
बन्धच्छेदात् । यथा रज्जुबन्धच्छेदात्पेडाया बीजकोशबन्धनच्छेदाच्चैरण्डबीजानां गतिर्दृष्टा तथा कर्मबन्धनच्छदात्मिध्यमानगति:** ॥ किं चान्यत् ।
तथागतिपरिणामाच्च । ऊर्ध्वगौरवात्पूर्वप्रयोगादिभ्यश्च हेतुभ्यः। तथास्य गतिपरिणाम उत्पद्यते येन सिध्यमानगति- 15 भवति। ऊर्ध्वमेव भवति नाधस्तिर्यग्वा गौरवप्रयोगपरिणामा
* K भवति । + C गतिल मुन्नाम् । || D.C संयोगात्। ** D गतिर्भवति। ++ C जज़ नास्ति।
+ K कर्मणो। S K स्वभाविका। T B बौजादौनां । ++ K हेतुतः।