________________
30
APPENDIX O.
कटकमानवेदिकावृतम् । अनादृतदेववासः तत्परिवारदेवमङ्ख्यामानवृक्षबहिर्वृतः श्रौपद्मवद्दहिः शतयोजनमानत्रिवनखण्डवृतः । योजनपञ्चाशतमवगाह्य प्रथमवनखण्डे चतुर्दिश्यानि भवनानि । विदिक्षु चतुश्चतःपुष्करिणैमध्ये प्रासादाः । पुष्करिण्यः क्रोशार्धक्रोशपञ्चधनु:शतायामविष्कम्भावगाहा नन्दावशिष्टाः । भवनप्रासादमध्ये ऽष्टौ कूटानि जाम्बूनदानि योजनाष्टकोच्चानि तावन्मूलविस्ताराणि तदर्धमुपरि । तत्रायतनानि जिनानाम् । शालेषु वनपूर्वोत्तरे प्रासादे सिंहासनानि ॥
( इति उत्तरकुरुसंक्षेपः) मन्दरदक्षिणास्तथा देवकुरवः। निषधोत्तरौ चित्रविचित्रकूटौ यमकवत् । तथा हुदा निषधादयः। तदपराध शाल्मलौवृक्षो गरुडावासो जम्बूवत्यौठकूटानि राजतानौति विशेषः ॥
(इति देवकुरुसंक्षेपः ) विदेहयोविंशविजयाः। उत्तरा विजयादया गङ्गासिन्धुविभक्ताः दक्षिणा रक्तारतोदाभ्यां भरतवत् । षोडशयोजनसहस्रद्धिनवतपञ्चशतदिकलायामा दियोजनसहस्रसत्रयोदशद्विशतकिंचिदूनविस्तारा निजविस्तारायामद्वितीयाष्टमस्व विजयदक्षिणोत्तरार्धाख्यकूटपञ्चपञ्चाशनगरविजयार्धाः । उदग्विजयार्धाभियोग्यश्रेण्यौ शक्रस्य लोकपालानाम् । निषधनौलनितम्बर्षभकूटाः तनितम्बकुण्डनदीप्रवहाः । विजयनामचक्रवर्तिनः सौतासौतोदातीर्थाः। कच्छसुकच्छमहाकच्छकच्छवदावर्तलाङ्गलावतपुष्करपुष्करवन्तः प्राविदेहोत्तराः वत्मसुवत्समहावत्मवत्मवद्रम्यरम्यकरमणीयमङ्गुलवन्तः पद्म