________________
APPENDIX C.
(29
विचित्रकल्पितमाल्यवन्तः चिचरमा खादुभोजनखाधकसंपना मण्यङ्गा यथाभिप्रेतभूषणवन्तो गेहाकारा एकशालादिग्टहविन्यासिनो श्रनगणा (अनाग्न्या) वस्त्रसंपदन्तः। स्त्रियो लक्षणवत्यः परमरूपाः श्टङ्गारादिकलावेदिन्यो जराव्याधिदौर्भाग्यशोकाद्यनिष्टरहितास्तथा पुरुषाः सुरभिमिश्वासा अखेदमलरजसः मच्छायादीप्रवज्रर्षभनाराचसंहननाः समचतुरस्रास्विगव्यूतोवाः* किंचिदूनाः स्त्रियः षट्पञ्चाशद्दिशतपृष्ठा भद्राः संतुष्टा यथाभिरुचितस्थाना मिथुनधर्माणस्त्रिपल्योपमायुषो अष्टमभक्तपृथिवीपुष्प फलाशनाः प्रधाना श्राबाधाविवाहादिरहिता एकोनपञ्चाशद्रात्रिंदिवापत्यपालकाः सुखयुग्ममृत्यवो देवगतयः ।
मौतापूर्वापरगौ नौलाञ्चसलिंगाष्टशतमचतुःसप्तभागदक्षिणौ यमकपर्वतौ योजनसहस्रोच्चौ तावदधोविस्तृतौ तदर्धमुपरि कनकमयौ । तथा प्रासादौ यमकयोहिमवद्वत् । तावति दक्षिणेन नौलाद्या हुदा बहुत्रिसोपानतोरणाः पद्मइदवत्स्वनामदेवताधिवामाः । तेषां प्रागपरस्था दशदशकाञ्चमकनगाः शतोच्चास्तदर्धमूलोपरिविस्ताराः काञ्चनदेवताधिवासा दशयोजनाबाधस्थामाः ॥
उत्तरकुरुपूर्वार्धमध्ये जाम्बूनदमयं जम्बूपौठं पञ्चशताधामविस्तारं मध्य द्वादश पृथु अन्ते क्रोशद्दयं चतुर्दिग्दारम् । तदुपरि वैडूर्षपर्णस्त पनौयवृन्तो जाम्बूनदः सुकुमारः रक्तपल्लवप्रवास्लाङ्कुरधरो विचित्रमणिरत्नसुरभिपुष्यो जम्बूवृक्षः तदमृतरससदृशफलं । प्राच्थे शाले भवमं इतरेषु प्रासादाः मध्ये सिद्धायतम सर्वाणि विजयार्धमामानि । तत्परिवारो ऽष्टशतं तदर्धमानं जम्बूनां प्रत्येकं षट्
* चिगव्यतोचास्त्रिक्रोशोधाः।