________________
APPENDIX C.
31
सुपद्म-महापद्म-पद्मवच्छङ्ख-कुमुद-नलिन-मलिलवन्तो दक्षिणाः वप्रसुवप्र-महावप्र-वप्रवदल्गु-सुवल्गु-गन्धिलगन्धिलवन्तः माल्यवच्छेलामन्त्रप्रदेशात् प्रति प्रादक्षिण्येनानुक्रमेण । गिरिनदौविभक्ताः । चत्वारो गिरयः तिस्रो नद्यः । अर्धे ऽध गिरयो वक्षस्काराकृतयस्तविस्तारोच्छ्राया मूलविस्तारसर्वसमा सृजवः सर्वरत्नमयाः सिद्धमनामपूर्वापरानन्तरविजयाख्यचतुःकूटाः नद्यासन्नसिद्धकूटा चित्रपमनलिनेकशैलाः त्रिकूटवैश्रवणसुदर्शनाञ्जना श्रङ्कपद्मवदाशीविषसुखावहाः चन्द्रसूर्यनागदेवगिरयः । राजधान्यो द्वादशनवयोजनायामविस्ताराः क्षेमा-क्षेमपुरारिष्टा-रिष्टपुरा-खगा-मञ्जूषषौषधीपौण्डरीकिण्यः सुमौमा-कुण्डलापराजिता-प्रभाकरावती-पद्मावती-भा-रत्नसंचयाः अश्वसिंहमहाविजयपुरा-राज्या-विराज्या अशोका-चौतशोका-विजया-विजयन्ता-जयन्तापराजिता-चक्रखङ्गपुरा-वध्यायोध्या । नद्यो विजयच्छेदिन्यो रोहितावत्कण्डदीपाः खनामदेवौवासाष्टाविंशतिनदौसहस्रानुगाः प्रत्येकं सर्वसमाः पञ्चविं. शशतविस्तृताः अर्धरतीययोजनावगाहा ग्राहदपङ्कवत्यस्तप्तमत्तोन्मत्तजलाः चौरोदासिंहश्रोतान्तर्वाहिण्य ऊर्मिफेनगभौरमालिन्यः । प्राक्पश्चात्सौतामौतोदामुखवने देवोद्याने दक्षिणोत्तरे विभागे गिरिसमीपे कलाविस्तृते दूतरपार्श्वद्वियोजनसहस्रद्वाविंशनवशते ॥
जघन्येन चत्वारस्तोर्यकृतो जम्बूद्वीपे तथा चक्रवर्तिबलदेववासुदेवा उत्कर्षेण चतुस्विंगजिनक्षितीमाः ॥
______(इति विजयाः) । इति द्वितीयमाझिकम् ।