________________
32
APPENDIX O.
अथ तृतीयमाहिकम्। जम्बूद्वीपद्विगुणद्विगुणमाना द्वीपसमुद्राः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः सर्वशुभवर्णदिनामानो ऽर्घटतौयोद्धारसागरोपमसमयमङ्ख्या वेदिकावद्देवकोडोपभोग्यविचित्ररम्यभूमिभागा मानुषोत्तरबाह्याः ॥
तत्र लवणोदधिः सहस्रावगाढो मात्रया सप्तशतोच्छ्रितगोतीर्थपथेन पञ्चनवतिसहस्रः षोडशसहस्र शिखः । मा दशविस्तृता अभ्यन्तरतो बाह्यतश्च । तदुपरि धौ कालौ न्यूनार्धयोजनं हामवृद्धिः। तत्र मध्ये लाक्षाश्चतुर्दिक्षु पाताला वडवामुखकेयूपयपकेश्वराख्याः माहस्रा वज्रमयकुद्या दशसहसाण्यधोमुखे च कालमहाकालवेलम्बप्रभञ्जनावासा वायुरातत्रिभागजला महालंजराकृतयः । क्षुल्लकाशन्ये साहस्रा अधोमुखे च शत्याः दशकुयाः वायनामित. मध्यमिश्रोपरिजलाः सप्तसहस्रचतरगोताष्टशतसर्वाग्रसङ्ख्याः । दिचत्वारिंशविसप्ततिषष्टिसहस्रमझ्याः तत्रान्तर्बाह्यवेलाशिखाधारिणो नागाः । गोस्तूपोदकाभासशङ्खोदकमौमानो वेलाधारोन्द्रगिरयः कनकाङ्करजतस्फटिकमया गोस्वपशिवकशङ्खमनोहूदवासा विचत्वारिंशत्महस्रेषु दिश्या एकविंशमप्तदशशतोच्चा अधो द्वाविंशत्यधिकसहस्रविस्तारा उपरि चतुर्विंशचतुःशताः । तदुपरि प्रासादा हिमवद्वत्। कोटककार्दमकैलामारुणप्रभानुवेलाधारोन्द्रगिरयः सर्वरत्नमयाः । द्वादशसु सहस्रेषु प्राक्चन्द्रद्यौपौ तावद्विस्तारायामौ तावत्परेण सविचोस्तथागौतमदीपः सुस्थितावासः तावति तथान्तर्बाह्यलावणकचन्द्रसूर्याणाम् ॥