________________
अष्टमोऽध्यायः॥
उक्त प्रास्त्रवः । बन्धं वक्ष्यामः । तत्प्रसिद्ध्यार्थमिदमुच्यते । मिथ्यादर्शनाविरतिप्रमादकषाययोगा
बन्धहेतवः ॥१॥ मिथ्यादर्शनं अविरतिः प्रमादः कषाया योगा इत्येते पञ्च । बन्धहेतवो भवन्ति । तत्र सम्यगदर्शनाद्विपरौतं मिथ्यादर्शनम् । तद् द्विविधामभिग्टहीतमनभिग्रहीतं च । तत्राभ्युपेत्यासम्यग्दर्शनपरिग्रहो ऽभिग्रहौतमज्ञानिकादौनां त्रयाणां विषष्टानां|| कुवादिशतानाम् । शेषमनभिग्रहौतम् ॥ यथोक्ताया विरते- 10 विपरौताविरतिः ॥ प्रमादः स्मृत्यनवस्थाना कुशलेवनादरो योगदुःप्रणिधानं चैष** प्रमादः ॥ कषाया मोहनौये वक्ष्यन्ते [VIII. 10] ॥ योगस्त्रिविधः पूर्वोक्तः ॥ एषां मिथ्यादर्शनादौनां बन्धहेतूनां पूर्वस्मिन्पूर्वस्मिन्सति नियतमुत्तरेषां भावः। उत्तरोत्तरभावे तु पूर्वेषामनियम इति ॥
* DC उना पात्रवाः। + K प्रसिद्धार्थः ।। +K कषाय योग । S KB विविध K adds मिथ्यादर्शनं । ॥ D विषष्ठादौनां। TD मत्वपखानं। ** D omits एप।