________________
५ । सू० २६ ।]
पचमोऽध्यायः ।
यति यच्च ध्रुवं तत्सत् । श्रतो ऽन्यदवदिति ॥
[ उत्पादव्ययौ धौव्यं च मतो लचणम् । यदिह पर्यायेणाव्ययत* श्रात्मनो देवत्वादिना
वस्था
मनुष्यत्वादिना 5 पर्यायेणोत्पादः । एकान्तध्रौव्ये श्रात्मनि तत्तथैकस्वभावतयायाभेदानुपपत्तेः । एवं च संसारापवर्गभेदाभावः । कल्पितले ऽस्य निःस्वभावतयानुपलब्धिप्रसङ्गात् । सस्वभावत्वे त्वेकान्तधौव्याभावस्तस्यैव तथाभवनादिति । तत्तत्खभावतया विरोधाभावात्तथोपलब्धिसिद्धेः । तद्भ्रान्तत्वे प्रमाणाभावः । योगि10 ज्ञानप्रमाणाभ्युपगमे त्वभ्रान्तस्तदवस्थाभेदः । इत्थं चैतत् श्रन्यथा न मनुष्यादेर्देवत्वादीति एवं यमादिपातनानर्थक्यम् । एवं च सन्ति अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमा इति श्रागमवचनं वचनमात्रम् । एवमेकान्तात्रौव्ये ऽपि सर्वथा तदभावापत्तेः । तत्त्वतो 15 हेतुकत्वमेवावस्थान्तरमिति सर्वदा तद्भावाभावप्रसङ्गः श्रहेतुकत्वाविशेषात् । न हेतुस्वभावतयोर्ध्वं तद्भावः तत्खभावतयैकान्तेन प्रौव्यसिद्धेः । यदा हि हेतोरेवासौ स्वभावो यत्तदनन्तरं तद्भावस्तदा ध्रुवो ऽन्वयस्तस्यैव तथाभवनात् । एवं च तुलोनामावनामवद्धेतुफलयोर्युगपद्व्ययोत्पादसिद्धिरन्यथा तत्तति20 रिक्तेतरविकल्पाभ्यामयोगात् । तत्र । मनुष्यादेर्देवत्वमित्यायातं मार्ग यमागमस्येति एवं सम्यग्दृष्टिः सम्यक् संकल्पः सम्यग्वाग् सम्यग्मार्गः सम्यगार्जवः सम्यग्व्यायामः सम्यक्स्मतिः सम्यक्स
* D पर्यायेणाव्यययत ।
१३१