________________
(३२
तत्वाधाधिगमसूत्रम्।
[.५। सू. २८1]
माधिरिति वागवैद्यर्थ्यम् । एवं घटव्ययवत्या मृदः कपालीत्पादभावात् उत्पादव्ययधौव्ययुक्तं सदिति। एकान्तप्रौव्ये सत्तथैकखभावतयावस्थाभेदानुपपत्तेः। समानं पूर्वण । एवमेतड्यवहारतः तथा मनुष्यादिस्थितिद्रव्यमधिकृत्य दर्शितम् । निश्चयतस्तु प्रतिसमयमुत्पादादिमत्तथा भेदसिद्धेः । अन्यथा 5 तदयोगात् । यथाह।
सर्वव्यनिषु नियतं क्षणे क्षणे ऽन्यत्वमथ च न विशेषः । मत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥ १ ॥ नरकादिगतिविभेदो भेदः संसारमोहयोचैव । हिमादितद्धतः सम्यकादिश्च मुख्य इति ॥२॥ 10 उत्पादादियुते खलु वसुन्येतदुपपद्यते पर्वम्। तद्रहिते तदभावात् सर्वमपि न बुज्यते मोत्या ॥ ३ ॥ निरुपादानो न भवत्त्युित्पादो नापि नादवस्थ्ये ऽस्य । नदिक्रिययापि तथा चितवधुते ऽस्मिन् भक्त्येषः ॥ ४॥ सिद्धवेनोत्पादो चयो ऽस्थ संसारभाक्तः शेयः। 15 जोक्षेन श्रौष्यं त्रितपयुतं सर्वमेव तु ॥ ५ ॥
(D H एतच्च भाव्यं हारिभद्रकृत्ती व्याख्यातमस्ति नच सिद्धसेनौयाचामिति) तदित्थं उत्पादव्ययौ प्रौव्यं चैतनितक * H यदाह।
+ D निरुपादो न भवति । The Manuscript D has the following marginal notes. १ D एतत्सूत्रस्य विधा भाष्यपाठः। एक "उत्पादव्ययौ ध्रौव्यं चैतत्त्रितययुक्तमित्यादिरयं च सिद्धसेनीयवृत्तौ व्यायाल" हितोषख