________________
[च. ५। सू. ३०,१]
पञ्चमोऽध्यायः ।
चुकं मतो सक्षणं । अथवा थुकं समाहितं विखभावं मत् । यदुत्पद्यते यद्यति यच्च ध्रुवं नत्मत् अतो ऽन्यदसदिति ॥]
पत्राह। होमस्तावदेवलक्षणं मदिति । इदं तु वाचं तरि नित्यमाहोखिदनित्यमिति । प्रचोच्यते ।
तद्भावाव्ययं नित्यम् ॥३०॥ पामतो भावान व्येति न व्येवति तचित्वमिति में
अर्पितानर्पितसिद्धेः॥३१॥ सच्चा विविधमपि नित्यं चउभे अपि अर्पितानर्पितसिद्धः । अर्पितं व्यावहारिकमनर्पितमव्यावहारिक चेत्यर्थः। तचर 10 मिनुर्विधम् । मद्यथा। द्रवास्तिकं माहकापदास्तिकमुत्पत्रासिकं पर्याचास्ति कमिति। एषामर्थपदानि द्रव्यं वा द्रव्ये वा द्रयाणि वा मत् ! असनाम मांत्येव द्रव्यास्तिकस्य । मानकापदास्तिकस्थापि। मानकापदं वा मानकापदे वा मानकापदानि वा मत्। प्रमालकापदं वा अमानकापदे वा * B विनश्यति। BK मब, Dमय विविषमपि सत् । + K व्यवहारिकं। D नन । " उत्पादव्ययौ धौव्यं च सतो लक्षणं यदिहेत्यादिश्यं च हारिभद्रदत्तौ व्याख्यातः।
H The Commentary begins :- उत्पादव्ययध्रौव्ययुक्त सदिति सूत्रं उत्पादादिमदेव सदिति सूत्रसमुदायार्थः अवयवार्थ त्वाह यदिहेत्यादिना प्रवचनगर्भसूत्रमेतदिति ।
१ उभे थपि उत्पादव्ययध्रौव्ययुक्तं सद् तलावाव्ययं नित्यं चोभयसूत्रोक्लमपि ।