________________
१३४
तत्त्वार्थाधिगमसूत्रम् । [१०५। सू. ३२, १३।
अमानकापदानि वा अमत् ॥ उत्पन्नास्तिकस्य । उत्पन्नं वोत्पन्ने वोत्पन्नानि वा मत् । अनुत्पन्नं वानुत्पन्ने वानुत्पन्नानि वामत् ॥ अर्पिते ऽनुपनौते न वाचं सदित्यसदिति वा। पर्यायास्तिकस्य सद्भावपर्याये वा सद्भावपर्याययोर्वा सद्भावपर्यायेषु वा श्रादिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा मत् । श्रमद्भावपर्याये वा अस- 5 गावपर्याययोर्वा श्रमद्भावपर्यायेषु वा श्रादिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वामत् । तदुभयपर्याये वा तदुभयपर्याययोर्वा तदुभयपर्यायेषु वा श्रादिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा न वाचं मदित्यमदिति वा । देशादेशेन विकल्पयितव्यमिति ॥
प्रवाह। उकं भवता संघातभेदेभ्यः स्कन्धा उत्पद्यन्त 10 इति । तत्किं संयोगमात्रादेव संघातो भवति । आहोखिदस्ति* कश्चिविशेष इति । अवोच्यते । मति संयोगे बद्धवस्य संघातो भवतीति ॥ अचाह । अथ कथं बन्धो भवतीति । अत्रोच्यते । स्निग्धरूक्षत्वाइन्धः ॥ ३२॥
15 खिग्धरूक्षयोः पुगलयोः स्पृष्टयोर्बन्धो भवतीति । अचाह । किमेष एकान्त इति । अत्रोचते।
न जघन्यगुणानाम् ॥ ३३ ॥ जघन्यगुणखिग्धानां जघन्यगुणकक्षाणां च परस्परेण बन्धो म भवतौति ॥
15
20
* D होषिदति।