________________
[अ० ५ । सू० ३४, ३५]
पञ्चमोऽध्यायः ।
१२५
अत्राह । उकं भवता जघन्यगुणवर्जानां खिग्धानां रूक्षण रूक्षाणां च स्निग्धेन मह बन्धो भवतीति । अथ नुख्यगुणयोः किमत्यन्तप्रतिषेध इति । अत्रोच्यते । न जघन्यगुणानामित्यधिकृत्येदमुच्यते ॥
गुणसाम्ये सदृशानाम् ॥ ३४॥ गुणमाम्ये सति सदृशाना बन्धो न भवति। तद्यथा । तुख्यगुणस्निग्धस्य तुल्यगुणखिग्धेन तुल्यगुणरूक्षस्य तुल्यगुणरूक्षेणेति।
अत्राह। मदृशग्रहणं किमपेक्षत इति । अयोचते । गुण10 वैषम्ये सदृशाना बन्धो भवतीति ॥ __ अचाह। किमविशेषेण* गुणवैषम्ये मदृशानां बन्धो भवतौति । अत्रोच्यते।
घधिकादिगुणानां तु ॥३५॥ ड्यधिकादिगुणानां तु सदृशानां बन्धो भवति। तद्यथा । 15 खिग्धस्य द्विगुणावधिकस्निग्धेन। द्विगुणाद्यधिकस्निग्धस्य ििखग्धेन । रूक्षस्यापि द्विगुणाद्यधिकरूपेण । द्विगुणाद्यधिकरूक्षस्य रूक्षण। एकादिगुणाधिकयोस्तु । सदृशयोर्बन्धी न भवति। अत्र तुशब्दो व्यावृत्तिविशेषणार्थः प्रतिषेधं व्यावर्त
यति बन्धं च विशेषयति ॥ 20 प्रवाह । परमाणुषु स्कन्धेषु च ये स्पर्शादयो गुणास्ते किं
* C समेषगण।
- + एकगणसिम्धेन। ...