________________
तत्वार्थाधिगमनम्। [.
५
२५-२६)
व्यवस्थितास्तेबाहोखिदव्यवस्थिता इति। अपोच्यते । व्यवस्थिताः । कुतः । परिणामात् ॥ __अचाह। द्वयोरपि बध्यमानयोर्गुणवत्चे सति कथं परिणामो भवतीति । उच्यते।
बन्धे समाधिको पारिवामिकौ ॥३६॥ बन्धे मति समगुणस्य समगुणः परिणामको भवति । अधिकगुणो हौनस्येति ॥
अत्राह । उक्तं भवता द्रव्याणि जीवाश्चेति [V. 2] । तत्किमुद्देशतः एव द्रव्याणं प्रसिद्धिराहोखिशक्षणतो ऽपौति । अनोचते । लक्षणतो ऽपि प्रसिद्धिः तदुच्यते
10 गुणपर्यायवद् द्रव्यम् ॥ ३७॥ गुणान् लक्षणतो वक्ष्यामः। भावान्तरं संज्ञान्तरं च पर्यायः । तदुभयं यत्र विद्यते तव्यम् । गुणपर्याया अस्य सन्यस्मिन्या सन्तौति गुणपर्यायवत् ॥
कालश्चेत्येके ॥ ३८॥ एके वाचार्या व्याचक्षते कालो ऽपि द्रव्यमिति ॥
सोऽनन्तसमयः ॥३६॥ स चैध कालो ऽनन्तसमयः। तत्रैक एव वर्तमानसमयः । अतीतानागतयोस्तानन्त्यम् ॥
15
* D K B गुणले। + D रोमयुषोनि
SKजरिया