________________
[अ० ५ । सू० ४०-४३ । ] पञ्चमोऽध्यायः ।
अत्राह । उक्तं भवता गुणपर्यायवद्द्रव्यमिति [ V. 37 ] !
तत्र के गुणण इति । अचोच्यते
द्रव्याश्रया निर्गुणा गुणाः ॥ ४० ॥
द्रव्यमेषामाश्रय इति द्रव्याश्रयाः । नैषां
१३७
गुणणः सन्तौति
5 निर्गुणाः ।
अत्राह । उक्तं भवता बन्धे समाधिकौ पारिणामिकौ* इति [V. 36] । तत्र कः परिणाम इति । अत्रोच्यते
तद्भावः परिणामः ॥ ४१ ॥
धर्मादीनां द्रव्याणां यथोक्तानां च गुणनां स्वभाव: 10 स्वतत्त्वं परिणामः । स द्विविधः ।
अनादिरादिमांश्च ॥ ४२ ॥
तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति ।
रूपिष्ठादिमान् ॥ ४३ ॥
रूपिषु तु द्रव्येषु आदिमान् । परिणामो ऽनेकविधः 15 स्पर्शपरिणामादिरिति ॥
18
● C परि०
+ B खोः भाव D स्वाभाव ।
C Does not mark this and the next one as sûtras but considers this whole to be a part of 1 of 42nd sûtra. 8 B परिणामादिभिरिति ।