________________
तत्त्वार्थाधिगमसूत्रम् ।
[अ० ४ । सू• ६ ।]
व्यन्तरा ज्योतिष्काश्चाष्टविधा भवन्ति चायस्त्रिंशलोकपालवा* इति ॥
पूर्वयोहौन्द्राः ॥ ६ ॥ पूर्वयोवनिकाययोर्भवनवासिव्यन्तरयोवविकल्पानां द्वौ द्वाविन्द्रौ भवतः । तद्यथा। भवनवासिषु ताववौ असुरकुमारा- 5
मिन्द्रौ भवतश्चमरो बलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिहरिसहश्च । सुपर्णकुमाराणां वेणु देवो वेणुदारौ च । अग्निकुमाराणामग्निशिखो ऽनिमाणवश्च । वातकुमाराणं वेलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च। 10 द्वीपकुमाराणां पूर्ण ऽवशिष्टश्च । दिक्कुमाराणाममितो ऽमितवाहनश्चेति ॥ व्यन्तरेय्यपि द्वौ किन्नराणामिन्द्रौ किन्नरः किन्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महापुरुषश्च । महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां|| गौतरतिर्गौतयशाश्च । यक्षाणां पूर्णभद्रो मणिभद्रश्च । राक्षसानां भौमो महाभौमश्च । 10 भूतानां प्रतिरूपो ऽतिरूपश्च** । पिशाचानां कालो महाकालश्चेति ॥ ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रममश्च ॥ वैमानिकानामेकैक एव । तद्यथा । सौधर्म शक्रः । ऐशान ईशानः ।
* C वर्जा। $ D अमितगतिः। ** D अभिरूपश्च ।
+ D वेणुदालौ। || D गान्धर्वानां।
C जलप्रभवश्च । 4D माणिभद्रश्च