________________
[अ०६ । सू० ७।]
नवमोऽध्यायः ।
अनित्याशरणसंसारैकत्वान्यत्वाशुचित्वाखवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यात तत्त्वानुचिन्तनमनुप्रेक्षाः ॥ ७॥
एता द्वादशानुप्रेक्षाः। तत्र बाह्याभ्यन्तराणि शरीरशय्या5 सविस्त्रादौनि द्रव्याणि सर्वसंयोगाश्चानित्या इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतः तेष्वभिष्वङ्गो न भवति- मा भून्ने तदियोगजं दुःखमित्यनित्यानुप्रेक्षा ॥ १ ॥
यथा निराश्रये जनविरहिते वनस्थलोपृष्ठे बलवता क्षत्परिगतेनामिषैषिणा' सिंहेनाभ्याहतस्य मृगशिशोः शरणं न 10 विद्यते एवं जन्मजरामरणव्याधिप्रियविप्रयोगाप्रियसंप्रयोगेमितालाभदारिद्र्यदौर्भाग्यदौर्मनस्यमरणदिसमुत्थेन दुःखेनाभ्याहतस्य जन्तोः संसारे शरणं न विद्यत इति चिन्तयेत् । एवं ह्यस्य चिन्तयतो नित्यमशरणे ऽस्मौति नित्योदिनस्य ** सांसारिकेषु भावेश्वनभिष्वङ्गो भवति। अर्हच्छासनोक एव 15 विधौ घटते तद्धिी परं शरणमित्यशरणानुप्रेक्षा ॥ २ ॥
अनादौ संसारे नरकतिर्यग्योनिमनुष्यामरभवग्रहणेषु चक्रवत्परिवर्तमानस्य जन्तोः सर्व एव जन्तवः स्वजनाः परजना वा# । न हि स्वजनपरजनयोर्व्यवस्था विद्यते । माता हि भूत्वा
* DC खाख्यातत्त्वा। tCसंयोग।
| D adds कस्मात् । th A सविपरौ।
+ D शरौराणि शय्या० C अशन । $ D चिन्तयेत् for अनुचिन्नयेत् । क्षुत्पिपासापरिगतेन। ** K नित्योद्विग्रषु ।
_ttK खजनः परजने वा।