________________
तत्त्वार्थाधिगमसूत्रम् ।
[अ० । सू. ७।]
भगिनी भार्या दुहिता च भवति । भगिनो भूत्वा माता भार्या दुहिता च भवति। भार्या* भूत्वा भगिनी दुहिता माता च भवति । दुहिता भूत्वा माता भगिनी भार्या च भवति ॥ तथा पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति । भ्राता भूत्वा पिता पुत्रः पौत्रश्च भवति। पौत्रो । भूत्वा पिता भ्राता पुत्रश्च भवति । पुत्रो भूत्वा पिता भ्राता पौत्रश्च भवति ॥ भर्ता भूत्वा दासो भवति । दामो भूत्वा भर्ता भवति। शत्रुर्भूत्वा मित्रं भवति मित्रं भूत्वा शत्रुर्भवति । पुमान्भूत्वा स्त्री भवति नपुंसकं च । स्त्री भूत्वा पुमानपुंसकं च भवति । नपुंसकं भूत्वा स्त्री पुमांश्च भवति । एवं चतुरशीति- 10 योनिप्रमुखशतसहस्रेषु रागद्वेषमोहाभिभूतैर्जन्तुभिरनिवृत्तविषयणैरन्योन्यभक्षणाभिघातवधबन्धाभियोगाक्रोशादिजनितानि तौत्राणि दुःखानि प्राप्यन्ते। अहो इन्हारामः कष्टस्वभावः संमार इति चिन्तयेत् । एवंll ह्यस्य चिन्तयतः संसारभयोद्विग्नस्य निर्वेदो भवति । निर्विणश्च संमारप्रहाणाय घटत इति 15 संसारानुप्रेक्षा ॥ ३ ॥
एक एवाहं न मे कश्चित्वः परो वा विद्यते । एक एवाह जाये। एक एव म्रिये। न मे कश्चित्वजनसंज्ञः परजनसंज्ञो वा व्याधिजरामरणादीनि दुःखान्यपहरति प्रत्यंशहारी वा भवति। एक एवाहं स्वकृतकर्मफलमनुभवामीति चिन्तयेत् । 20
* K adds च। S D हप्तैः।
+ C adds च।
DC add इति । || K adds एवम् ।